Durga Sahasranama Stotram: Invoking Goddess Durga During Navratri

In the realm of Hindu devotion, Durga Sahasranamam stands as a powerful prayer that has captivated worshippers for centuries. This sacred Sanskrit hymn, comprising a thousand names of Goddess Durga, holds immense significance during Navratri and other auspicious occasions. Devotees recite this revered text to seek the blessings and protection of Durga Mata, believing it has an influence on their spiritual growth and worldly prosperity

In this blog, we will explore the profound significance of this stotram, its origin, and its verses, offering devotees a comprehensive guide to understanding and reciting it with devotion.

 

Introduction to Shree Durga Sahasranama Stotram

The Shree Durga Sahasranama Stotram holds a prominent place in Hindu worship as it praises the thousand divine names of Goddess Durga, who represents strength, protection, and divine grace. The stotram is believed to invoke the blessings of the Goddess and help devotees in attaining prosperity, peace, and liberation from sins and negative influences.

 

The Story Behind the Stotram

The stotram originates from a conversation between Narada and Skanda (Kartikeya). Sage Narada, eager to gain knowledge and wisdom, asks Skanda to share a stotram that can destroy sins and fulfill desires. In response, Skanda narrates the story of how Himavan, the king of mountains, prayed to Goddess Durga, who then blessed him with the knowledge of this sacred hymn. This dialogue introduces the significance of the stotram, which is said to grant protection from evil, remove obstacles, and bestow blessings on devotees.

 

Roopdhyana (Meditation) on Goddess Durga

Meditate upon the Divine form of Goddess Durga

Before reciting the stotram, it is recommended to meditate upon the form of Goddess Durga. The following Dhyana (meditation verse) is provided to focus the mind and heart on the divine form of the Goddess:

Devi Dhyanam

Om Hreem kaalabhraabhaam kataakshair arikulabhayadaam maulibaddhendurekhaam

Shankham chakram kripaanam trishikhamapi karairudvahanthim trinethraam

Simhaskandhaadhirudham tribhuvanamakhilam tejasaa poorayanthim

Dhyaayad durgaam jayaakhyaam tridashaparivritaam sevitam siddhikaamaih

 "I meditate on Goddess Durga, who has the brilliance of a dark cloud, with three eyes and the moon adorning her forehead. She carries a conch, discus, sword, and trident in her hands and rides on a lion. Surrounded by gods and goddesses, she fills the three worlds with her radiance and grants success to her devotees.”

How to Recite the Durga Sahasranamam Stotram

Recite the stotram with devotion and concentration

- Start by offering prayers and meditating on the form of Goddess Durga.

- Chant the Dhyana Mantra to focus your thoughts on her divine presence.

- Recite the stotram with devotion and concentration.

- End the recitation with a prayer, seeking the blessings of the Goddess for peace, prosperity, and protection.

 

Shree Durga Sahasranama Stotram

Below is the complete text of the Shree Durga Sahasranama Stotram, a powerful hymn in praise of Goddess Durga:

 

Sree Durga Sahasra Nama Stotram

॥ atha śrī durgā sahasranāmastōtram ॥

Nārada uvācha -
kumāra guṇagambhīra dēvasēnāpatē prabhō ।
sarvābhīṣṭapradaṃ puṃsāṃ sarvapāpapraṇāśanam ॥ 1॥

guhyādguhyataraṃ stōtraṃ bhaktivardhakamañjasā ।
maṅgalaṃ grahapīḍādiśāntidaṃ vaktumarhasi ॥ 2॥

Skanda uvācha -śṛṇu nārada dēvarṣē lōkānugrahakāmyayā ।
yatpṛchChasi paraṃ puṇyaṃ tattē vakṣyāmi kautukāt ॥ 3॥

mātā mē lōkajananī himavannagasattamāt ।
mēnāyāṃ brahmavādinyāṃ prādurbhūtā harapriyā ॥ 4॥

mahatā tapasā''rādhya śaṅkaraṃ lōkaśaṅkaram ।
svamēva vallabhaṃ bhējē kalēva hi kalānidhim ॥ 5॥

nagānāmadhirājastu himavān virahāturaḥ ।
svasutāyāḥ parikṣīṇē vasiṣṭhēna prabōdhitaḥ ॥ 6॥

trilōkajananī sēyaṃ prasannā tvayi puṇyataḥ ।
prādurbhūtā sutātvēna tadviyōgaṃ śubhaṃ tyaja ॥ 7॥

bahurūpā cha durgēyaṃ bahunāmnī sanātanī ।
sanātanasya jāyā sā putrīmōhaṃ tyajādhunā ॥ 8॥

iti prabōdhitaḥ śailaḥ tāṃ tuṣṭāva parāṃ śivām ।
tadā prasannā sā durgā pitaraṃ prāha nandinī ॥ 9॥

matprasādātparaṃ stōtraṃ hṛdayē pratibhāsatām ।
tēna nāmnāṃ sahasrēṇa pūjayan kāmamāpnuhi ॥ 10॥

ityuktvāntarhitāyāṃ tu hṛdayē sphuritaṃ tadā ।
nāmnāṃ sahasraṃ durgāyāḥ pṛchChatē mē yaduktavān ॥ 11॥

maṅgalānāṃ maṅgalaṃ tad durgānāma sahasrakam ।
sarvābhīṣṭapradāṃ puṃsāṃ bravīmyakhilakāmadam ॥ 12॥

durgādēvī samākhyātā himavānṛṣiruchyatē ।
Chandōnuṣṭup japō dēvyāḥ prītayē kriyatē sadā ॥ 13॥

asya śrīdurgāstōtramahāmantrasya । himavān ṛṣiḥ । anuṣṭup Chandaḥ ।
durgābhagavatī dēvatā । śrīdurgāprasādasiddhyarthē japē viniyōgaḥ । ।

śrībhagavatyai durgāyai namaḥ ।

Dēvīdhyānam

ōṃ hrīṃ kālābhrābhāṃ kaṭākṣairarikulabhayadāṃ maulibaddhēndurēkhāṃśaṅkhaṃ chakraṃ kṛpāṇaṃ triśikhamapi karairudvahantīṃ trinētrām ।
siṃhaskandhādhirūḍhāṃ tribhuvanamakhilaṃ tējasā pūrayantīṃ
dhyāyēd durgāṃ jayākhyāṃ tridaśaparivṛtāṃ sēvitāṃ siddhikāmaiḥ ॥

Srī jayadurgāyai namaḥ ।

ōṃ śivāthōmā ramā śaktiranantā niṣkalā'malā ।
śāntā māhēśvarī nityā śāśvatā paramā kṣamā ॥ 1॥

achintyā kēvalānantā śivātmā paramātmikā ।
anādiravyayā śuddhā sarvajñā sarvagā'chalā ॥ 2॥

ēkānēkavibhāgasthā māyātītā sunirmalā ।
mahāmāhēśvarī satyā mahādēvī nirañjanā ॥ 3॥

kāṣṭhā sarvāntarasthā'pi chichChaktiśchātrilālitā ।
sarvā sarvātmikā viśvā jyōtīrūpākṣarāmṛtā ॥ 4॥

śāntā pratiṣṭhā sarvēśā nivṛttiramṛtapradā ।
vyōmamūrtirvyōmasaṃsthā vyōmadhārā'chyutā'tulā ॥ 5॥

anādinidhanā'mōghā kāraṇātmakalākulā ।
ṛtuprathamajā'nābhiramṛtātmasamāśrayā ॥ 6॥

prāṇēśvarapriyā namyā mahāmahiṣaghātinī ।
prāṇēśvarī prāṇarūpā pradhānapuruṣēśvarī ॥ 7॥

sarvaśaktikalā'kāmā mahiṣēṣṭavināśinī ।
sarvakāryaniyantrī cha sarvabhūtēśvarēśvarī ॥ 8॥

aṅgadādidharā chaiva tathā mukuṭadhāriṇī ।
sanātanī mahānandā''kāśayōnistathēchyatē ॥ 9॥

chitprakāśasvarūpā cha mahāyōgēśvarēśvarī ।
mahāmāyā saduṣpārā mūlaprakṛtirīśikā ॥ 10॥

saṃsārayōniḥ sakalā sarvaśaktisamudbhavā ।
saṃsārapārā durvārā durnirīkṣā durāsadā ॥ 11॥

prāṇaśaktiścha sēvyā cha yōginī paramākalā ।
mahāvibhūtirdurdarśā mūlaprakṛtisambhavā ॥ 12॥

anādyanantavibhavā parārthā puruṣāraṇiḥ ।
sargasthityantakṛchchaiva sudurvāchyā duratyayā ॥ 13॥

śabdagamyā śabdamāyā śabdākhyānandavigrahā ।
pradhānapuruṣātītā pradhānapuruṣātmikā ॥ 14॥

purāṇī chinmayā puṃsāmiṣṭadā puṣṭirūpiṇī ।
pūtāntarasthā kūṭasthā mahāpuruṣasañjñitā ॥ 15॥

janmamṛtyujarātītā sarvaśaktisvarūpiṇī ।
vāñChāpradā'navachChinnapradhānānupravēśinī ॥ 16॥

kṣētrajñā'chintyaśaktistu prōchyatē'vyaktalakṣaṇā ।
malāpavarjitā''nādimāyā tritayatattvikā ॥ 17॥

prītiścha prakṛtiśchaiva guhāvāsā tathōchyatē ।
mahāmāyā nagōtpannā tāmasī cha dhruvā tathā ॥ 18॥

vyaktā'vyaktātmikā kṛṣṇā raktā śuklā hyakāraṇā ।
prōchyatē kāryajananī nityaprasavadharmiṇī ॥ 19॥

sargapralayamuktā cha sṛṣṭisthityantadharmiṇī ।
brahmagarbhā chaturviṃśasvarūpā padmavāsinī ॥ 20॥

achyutāhlādikā vidyudbrahmayōnirmahālayā ।
mahālakṣmī samudbhāvabhāvitātmāmahēśvarī ॥ 21॥

mahāvimānamadhyasthā mahānidrā sakautukā ।
sarvārthadhāriṇī sūkṣmā hyaviddhā paramārthadā ॥ 22॥

anantarūpā'nantārthā tathā puruṣamōhinī ।
anēkānēkahastā cha kālatrayavivarjitā ॥ 23॥

brahmajanmā haraprītā matirbrahmaśivātmikā ।
brahmēśaviṣṇusampūjyā brahmākhyā brahmasañjñitā ॥ 24॥

vyaktā prathamajā brāhmī mahārātrīḥ prakīrtitā ।
jñānasvarūpā vairāgyarūpā hyaiśvaryarūpiṇī ॥ 25॥

dharmātmikā brahmamūrtiḥ pratiśrutapumarthikā ।
apāṃyōniḥ svayambhūtā mānasī tattvasambhavā ॥ 26॥

īśvarasya priyā prōktā śaṅkarārdhaśarīriṇī ।
bhavānī chaiva rudrāṇī mahālakṣmīstathā'mbikā ॥ 27॥

mahēśvarasamutpannā bhuktimukti pradāyinī ।
sarvēśvarī sarvavandyā nityamuktā sumānasā ॥ 28॥

mahēndrōpēndranamitā śāṅkarīśānuvartinī ।
īśvarārdhāsanagatā māhēśvarapativratā ॥ 29॥

saṃsāraśōṣiṇī chaiva pārvatī himavatsutā ।
paramānandadātrī cha guṇāgryā yōgadā tathā ॥ 30॥

jñānamūrtiścha sāvitrī lakṣmīḥ śrīḥ kamalā tathā ।
anantaguṇagambhīrā hyurōnīlamaṇiprabhā ॥ 31॥

sarōjanilayā gaṅgā yōgidhyēyā'surārdinī ।
sarasvatī sarvavidyā jagajjyēṣṭhā sumaṅgalā ॥ 32॥

vāgdēvī varadā varyā kīrtiḥ sarvārthasādhikā ।
vāgīśvarī brahmavidyā mahāvidyā suśōbhanā ॥ 33॥

grāhyavidyā vēdavidyā dharmavidyā''tmabhāvitā ।
svāhā viśvambharā siddhiḥ sādhyā mēdhā dhṛtiḥ kṛtiḥ ॥ 34॥

sunītiḥ saṅkṛtiśchaiva kīrtitā naravāhinī ।
pūjāvibhāvinī saumyā bhōgyabhāg bhōgadāyinī ॥ 35॥

śōbhāvatī śāṅkarī cha lōlā mālāvibhūṣitā ।
paramēṣṭhipriyā chaiva trilōkīsundarī mātā ॥ 36॥

nandā sandhyā kāmadhātrī mahādēvī susāttvikā ।
mahāmahiṣadarpaghnī padmamālā'ghahāriṇī ॥ 37॥

vichitramukuṭā rāmā kāmadātā prakīrtitā ।
pitāmbaradharā divyavibhūṣaṇa vibhūṣitā ॥ 38॥

divyākhyā sōmavadanā jagatsaṃsṛṣṭivarjitā ।
niryantrā yantravāhasthā nandinī rudrakālikā ॥ 39॥

ādityavarṇā kaumārī mayūravaravāhinī ।
padmāsanagatā gaurī mahākālī surārchitā ॥ 40॥

aditirniyatā raudrī padmagarbhā vivāhanā ।
virūpākṣā kēśivāhā guhāpuranivāsinī ॥ 41॥

mahāphalā'navadyāṅgī kāmarūpā saridvarā ।
bhāsvadrūpā muktidātrī praṇataklēśabhañjanā ॥ 42॥

kauśikī gōminī rātristridaśārivināśinī ।
bahurūpā surūpā cha virūpā rūpavarjitā ॥ 43॥

bhaktārtiśamanā bhavyā bhavabhāvavināśinī ।
sarvajñānaparītāṅgī sarvāsuravimardikā ॥ 44॥

pikasvanī sāmagītā bhavāṅkanilayā priyā ।
dīkṣā vidyādharī dīptā mahēndrāhitapātinī ॥ 45॥

sarvadēvamayā dakṣā samudrāntaravāsinī ।
akalaṅkā nirādhārā nityasiddhā nirāmayā ॥ 46॥

kāmadhēnubṛhadgarbhā dhīmatī maunanāśinī ।
niḥsaṅkalpā nirātaṅkā vinayā vinayapradā ॥ 47॥

jvālāmālā sahasrāḍhyā dēvadēvī manōmayā ।
subhagā suviśuddhā cha vasudēvasamudbhavā ॥ 48॥

mahēndrōpēndrabhaginī bhaktigamyā parāvarā ।
jñānajñēyā parātītā vēdāntaviṣayā matiḥ ॥ 49॥

dakṣiṇā dāhikā dahyā sarvabhūtahṛdisthitā ।
yōgamāyā vibhāgajñā mahāmōhā garīyasī ॥ 50॥

sandhyā sarvasamudbhūtā brahmavṛkṣāśriyāditiḥ ।
bījāṅkurasamudbhūtā mahāśaktirmahāmatiḥ ॥ 51॥

khyātiḥ prajñāvatī sañjñā mahābhōgīndraśāyinī ।
hīṅkṛtiḥ śaṅkarī śāntirgandharvagaṇasēvitā ॥ 52॥

vaiśvānarī mahāśūlā dēvasēnā bhavapriyā ।
mahārātrī parānandā śachī duḥsvapnanāśinī ॥ 53॥

īḍyā jayā jagaddhātrī durvijñēyā surūpiṇī ।
guhāmbikā gaṇōtpannā mahāpīṭhā marutsutā ॥ 54॥

havyavāhā bhavānandā jagadyōniḥ prakīrtitā ।
jaganmātā jaganmṛtyurjarātītā cha buddhidā ॥ 55॥

siddhidātrī ratnagarbhā ratnagarbhāśrayā parā ।
daityahantrī svēṣṭadātrī maṅgalaikasuvigrahā ॥ 56॥

puruṣāntargatā chaiva samādhisthā tapasvinī ।
divisthitā triṇētrā cha sarvēndriyamanādhṛtiḥ ॥ 57॥

sarvabhūtahṛdisthā cha tathā saṃsāratāriṇī ।
vēdyā brahmavivēdyā cha mahālīlā prakīrtitā ॥ 58॥

brāhmaṇibṛhatī brāhmī brahmabhūtā'ghahāriṇī ।
hiraṇmayī mahādātrī saṃsāraparivartikā ॥ 59॥

sumālinī surūpā cha bhāsvinī dhāriṇī tathā ।
unmūlinī sarvasabhā sarvapratyayasākṣiṇī ॥ 60॥

susaumyā chandravadanā tāṇḍavāsaktamānasā ।
sattvaśuddhikarī śuddhā malatrayavināśinī ॥ 61॥

jagatttrayī jaganmūrtistrimūrtiramṛtāśrayā ।
vimānasthā viśōkā cha śōkanāśinyanāhatā ॥ 62॥

hēmakuṇḍalinī kālī padmavāsā sanātanī ।
sadākīrtiḥ sarvabhūtaśayā dēvī satāmpriyā ॥ 63॥

brahmamūrtikalā chaiva kṛttikā kañjamālinī ।
vyōmakēśā kriyāśaktirichChāśaktiḥ parāgatiḥ ॥ 64॥

kṣōbhikā khaṇḍikābhēdyā bhēdābhēdavivarjitā ।
abhinnā bhinnasaṃsthānā vaśinī vaṃśadhāriṇī ॥ 65॥

guhyaśaktirguhyatattvā sarvadā sarvatōmukhī ।
bhaginī cha nirādhārā nirāhārā prakīrtitā ॥ 66॥

niraṅkuśapadōdbhūtā chakrahastā viśōdhikā ।
sragviṇī padmasambhēdakāriṇī parikīrtitā ॥ 67॥

parāvaravidhānajñā mahāpuruṣapūrvajā ।
parāvarajñā vidyā cha vidyujjihvā jitāśrayā ॥ 68॥

vidyāmayī sahasrākṣī sahasravadanātmajā ।
sahasraraśmiḥsatvasthā mahēśvarapadāśrayā ॥ 69॥

jvālinī sanmayā vyāptā chinmayā padmabhēdikā ।
mahāśrayā mahāmantrā mahādēvamanōramā ॥ 70॥

vyōmalakṣmīḥ siṃharathā chēkitānā'mitaprabhā ।
viśvēśvarī bhagavatī sakalā kālahāriṇī ॥ 71॥

sarvavēdyā sarvabhadrā guhyā dūḍhā guhāraṇī ।
pralayā yōgadhātrī cha gaṅgā viśvēśvarī tathā ॥ 72॥

kāmadā kanakā kāntā kañjagarbhaprabhā tathā ।
puṇyadā kālakēśā cha bhōkttrī puṣkariṇī tathā ॥ 73॥

surēśvarī bhūtidātrī bhūtibhūṣā prakīrtitā ।
pañchabrahmasamutpannā paramārthā'rthavigrahā ॥ 74॥

varṇōdayā bhānumūrtirvāgvijñēyā manōjavā ।
manōharā mahōraskā tāmasī vēdarūpiṇī ॥ 75॥

vēdaśaktirvēdamātā vēdavidyāprakāśinī ।
yōgēśvarēśvarī māyā mahāśaktirmahāmayī ॥ 76॥

viśvāntaḥsthā viyanmūrtirbhārgavī surasundarī ।
surabhirnandinī vidyā nandagōpatanūdbhavā ॥ 77॥

bhāratī paramānandā parāvaravibhēdikā ।
sarvapraharaṇōpētā kāmyā kāmēśvarēśvarī ॥ 78॥

anantānandavibhavā hṛllēkhā kanakaprabhā ।
kūṣmāṇḍā dhanaratnāḍhyā sugandhā gandhadāyinī ॥ 79॥

trivikramapadōdbhūtā chaturāsyā śivōdayā ।
sudurlabhā dhanādhyakṣā dhanyā piṅgalalōchanā ॥ 80॥

śāntā prabhāsvarūpā cha paṅkajāyatalōchanā ।
indrākṣī hṛdayāntaḥsthā śivā mātā cha satkriyā ॥ 81॥

girijā cha sugūḍhā cha nityapuṣṭā nirantarā ।
durgā kātyāyanī chaṇḍī chandrikā kāntavigrahā ॥ 82॥

hiraṇyavarṇā jagatī jagadyantrapravartikā ।
mandarādrinivāsā cha śāradā svarṇamālinī ॥ 83॥

ratnamālā ratnagarbhā vyuṣṭirviśvapramāthinī ।
padmānandā padmanibhā nityapuṣṭā kṛtōdbhavā ॥ 84॥

nārāyaṇī duṣṭaśikṣā sūryamātā vṛṣapriyā ।
mahēndrabhaginī satyā satyabhāṣā sukōmalā ॥ 85॥

vāmā cha pañchatapasāṃ varadātrī prakīrtitā ।
vāchyavarṇēśvarī vidyā durjayā duratikramā ॥ 86॥

kālarātrirmahāvēgā vīrabhadrapriyā hitā ।
bhadrakālī jaganmātā bhaktānāṃ bhadradāyinī ॥ 87॥

karālā piṅgalākārā kāmabhēttrī mahāmanāḥ ।
yaśasvinī yaśōdā cha ṣaḍadhvaparivartikā ॥ 88॥

śaṅkhinī padminī saṅkhyā sāṅkhyayōgapravartikā ।
chaitrādirvatsarārūḍhā jagatsampūraṇīndrajā ॥ 89॥

śumbhaghnī khēcharārādhyā kambugrīvā balīḍitā ।
khagārūḍhā mahaiśvaryā supadmanilayā tathā ॥ 90॥

viraktā garuḍasthā cha jagatīhṛdguhāśrayā ।
śumbhādimathanā bhaktahṛdgahvaranivāsinī ॥ 91॥

jagatttrayāraṇī siddhasaṅkalpā kāmadā tathā ।
sarvavijñānadātrī chānalpakalmaṣahāriṇī ॥ 92॥

sakalōpaniṣadgamyā duṣṭaduṣprēkṣyasattamā ।
sadvṛtā lōkasaṃvyāptā tuṣṭiḥ puṣṭiḥ kriyāvatī ॥ 93॥

viśvāmarēśvarī chaiva bhuktimuktipradāyinī ।
śivādhṛtā lōhitākṣī sarpamālāvibhūṣaṇā ॥ 94॥

nirānandā triśūlāsidhanurbāṇādidhāriṇī ।
aśēṣadhyēyamūrtiścha dēvatānāṃ cha dēvatā ॥ 95॥

varāmbikā girēḥ putrī niśumbhavinipātinī ।
suvarṇā svarṇalasitā'nantavarṇā sadādhṛtā ॥ 96॥

śāṅkarī śāntahṛdayā ahōrātravidhāyikā ।
viśvagōptrī gūḍharūpā guṇapūrṇā cha gārgyajā ॥ 97॥

gaurī śākambharī satyasandhā sandhyātrayīdhṛtā ।
sarvapāpavinirmuktā sarvabandhavivarjitā ॥ 98॥

sāṅkhyayōgasamākhyātā apramēyā munīḍitā ।
viśuddhasukulōdbhūtā bindunādasamādṛtā ॥ 99॥

śambhuvāmāṅkagā chaiva śaśitulyanibhānanā ।
vanamālāvirājantī anantaśayanādṛtā ॥ 100॥

naranārāyaṇōdbhūtā nārasiṃhī prakīrtitā ।
daityapramāthinī śaṅkhachakrapadmagadādharā ॥ 101॥

saṅkarṣaṇasamutpannā ambikā sajjanāśrayā ।
suvṛtā sundarī chaiva dharmakāmārthadāyinī ॥ 102॥

mōkṣadā bhaktinilayā purāṇapuruṣādṛtā ।
mahāvibhūtidā''rādhyā sarōjanilayā'samā ॥ 103॥

aṣṭādaśabhujā'nādirnīlōtpaladalākṣiṇī ।
sarvaśaktisamārūḍhā dharmādharmavivarjitā ॥ 104॥

vairāgyajñānaniratā nirālōkā nirindriyā ।
vichitragahanādhārā śāśvatasthānavāsinī ॥ 105॥

jñānēśvarī pītachēlā vēdavēdāṅgapāragā ।
manasvinī manyumātā mahāmanyusamudbhavā ॥ 106॥

amanyuramṛtāsvādā purandarapariṣṭutā ।
aśōchyā bhinnaviṣayā hiraṇyarajatapriyā ॥ 107॥

hiraṇyajananī bhīmā hēmābharaṇabhūṣitā ।
vibhrājamānā durjñēyā jyōtiṣṭōmaphalapradā ॥ 108॥

mahānidrāsamutpattiranidrā satyadēvatā ।
dīrghā kakudminī piṅgajaṭādhārā manōjñadhīḥ ॥ 109॥

mahāśrayā ramōtpannā tamaḥpārē pratiṣṭhitā ।
tritattvamātā trividhā susūkṣmā padmasaṃśrayā ॥ 110॥

śāntyatītakalā'tītavikārā śvētachēlikā ।
chitramāyā śivajñānasvarūpā daityamāthinī ॥ 111॥

kāśyapī kālasarpābhavēṇikā śāstrayōnikā ।
trayīmūrtiḥ kriyāmūrtiśchaturvargā cha darśinī ॥ 112॥

nārāyaṇī narōtpannā kaumudī kāntidhāriṇī ।
kauśikī lalitā līlā parāvaravibhāvinī ॥ 113॥

varēṇyā'dbhutamahātmyā vaḍavā vāmalōchanā ।
subhadrā chētanārādhyā śāntidā śāntivardhinī ॥ 114॥

jayādiśaktijananī śaktichakrapravartikā ।
triśaktijananī janyā ṣaṭsūtraparivarṇitā ॥ 115॥

sudhautakarmaṇā''rādhyā yugāntadahanātmikā ।
saṅkarṣiṇī jagaddhātrī kāmayōniḥ kirīṭinī ॥ 116॥

aindrī trailōkyanamitā vaiṣṇavī paramēśvarī ।
pradyumnajananī bimbasamōṣṭhī padmalōchanā ॥ 117॥

madōtkaṭā haṃsagatiḥ prachaṇḍā chaṇḍavikramā ।
vṛṣādhīśā parātmā cha vindhyā parvatavāsinī ॥ 118॥

himavanmērunilayā kailāsapuravāsinī ।
chāṇūrahantrī nītijñā kāmarūpā trayītanuḥ ॥ 119॥

vratasnātā dharmaśīlā siṃhāsananivāsinī ।
vīrabhadrādṛtā vīrā mahākālasamudbhavā ॥ 120॥

vidyādharārchitā siddhasādhyārādhitapādukā ।
śraddhātmikā pāvanī cha mōhinī achalātmikā ॥ 121॥

mahādbhutā vārijākṣī siṃhavāhanagāminī ।
manīṣiṇī sudhāvāṇī vīṇāvādanatatparā ॥ 122॥

śvētavāhaniṣēvyā cha lasanmatirarundhatī ।
hiraṇyākṣī tathā chaiva mahānandapradāyinī ॥ 123॥

vasuprabhā sumālyāptakandharā paṅkajānanā ।
parāvarā varārōhā sahasranayanārchitā ॥ 124॥

śrīrūpā śrīmatī śrēṣṭhā śivanāmnī śivapriyā ।
śrīpradā śritakalyāṇā śrīdharārdhaśarīriṇī ॥ 125॥

śrīkalā'nantadṛṣṭiścha hyakṣudrārātisūdanī ।
raktabījanihantrī cha daityasaṅgavimardinī ॥ 126॥

siṃhārūḍhā siṃhikāsyā daityaśōṇitapāyinī ।
sukīrtisahitāchChinnasaṃśayā rasavēdinī ॥ 127॥

guṇābhirāmā nāgārivāhanā nirjarārchitā ।
nityōditā svayañjyōtiḥ svarṇakāyā prakīrtitā ॥ 128॥

vajradaṇḍāṅkitā chaiva tathāmṛtasañjīvinī ।
vajrachChannā dēvadēvī varavajrasvavigrahā ॥ 129॥

māṅgalyā maṅgalātmā cha mālinī mālyadhāriṇī ।
gandharvī taruṇī chāndrī khaḍgāyudhadharā tathā ॥ 130॥

saudāminī prajānandā tathā prōktā bhṛgūdbhavā ।
ēkānaṅgā cha śāstrārthakuśalā dharmachāriṇī ॥ 131॥

dharmasarvasvavāhā cha dharmādharmaviniśchayā ।
dharmaśaktirdharmamayā dhārmikānāṃ śivapradā ॥ 132॥

vidharmā viśvadharmajñā dharmārthāntaravigrahā ।
dharmavarṣmā dharmapūrvā dharmapāraṅgatāntarā ॥ 133॥

dharmōpadēṣṭrī dharmātmā dharmagamyā dharādharā ।
kapālinī śākalinī kalākalitavigrahā ॥ 134॥

sarvaśaktivimuktā cha karṇikāradharā'kṣarā।
kaṃsaprāṇaharā chaiva yugadharmadharā tathā ॥ 135॥

yugapravartikā prōktā trisandhyā dhyēyavigrahā ।
svargāpavargadātrī cha tathā pratyakṣadēvatā ॥ 136॥

ādityā divyagandhā cha divākaranibhaprabhā ।
padmāsanagatā prōktā khaḍgabāṇaśarāsanā ॥ 137॥

śiṣṭā viśiṣṭā śiṣṭēṣṭā śiṣṭaśrēṣṭhaprapūjitā ।
śatarūpā śatāvartā vitatā rāsamōdinī ॥ 138॥

sūryēndunētrā pradyumnajananī suṣṭhumāyinī ।
sūryāntarasthitā chaiva satpratiṣṭhatavigrahā ॥ 139॥

nivṛttā prōchyatē jñānapāragā parvatātmajā ।
kātyāyanī chaṇḍikā cha chaṇḍī haimavatī tathā ॥ 140॥

dākṣāyaṇī satī chaiva bhavānī sarvamaṅgalā ।
dhūmralōchanahantrī cha chaṇḍamuṇḍavināśinī ॥ 141॥

yōganidrā yōgabhadrā samudratanayā tathā ।
dēvapriyaṅkarī śuddhā bhaktabhaktipravardhinī ॥ 142॥

triṇētrā chandramukuṭā pramathārchitapādukā ।
arjunābhīṣṭadātrī cha pāṇḍavapriyakāriṇī ॥ 143॥

kumāralālanāsaktā harabāhūpadhānikā ।
vighnēśajananī bhaktavighnastōmaprahāriṇī ॥ 144॥

susmitēndumukhī namyā jayāpriyasakhī tathā ।
anādinidhanā prēṣṭhā chitramālyānulēpanā ॥ 145॥

kōṭichandrapratīkāśā kūṭajālapramāthinī ।
kṛtyāprahāriṇī chaiva māraṇōchchāṭanī tathā ॥ 146॥

surāsurapravandyāṅghrirmōhaghnī jñānadāyinī ।
ṣaḍvairinigrahakarī vairividrāviṇī tathā ॥ 147॥

bhūtasēvyā bhūtadātrī bhūtapīḍāvimardikā ।
nāradastutachāritrā varadēśā varapradā ॥ 148॥

vāmadēvastutā chaiva kāmadā sōmaśēkharā ।
dikpālasēvitā bhavyā bhāminī bhāvadāyinī ॥ 149॥

strīsaubhāgyapradātrī cha bhōgadā rōganāśinī ।
vyōmagā bhūmigā chaiva munipūjyapadāmbujā ।
vanadurgā cha durbōdhā mahādurgā prakīrtitā ॥ 150॥

Phalaśrutiḥ

itīdaṃ kīrtidaṃ bhadra durgānāmasahasrakam ।
trisandhyaṃ yaḥ paṭhēnnityaṃ tasya lakṣmīḥ sthirā bhavēt ॥ 1॥

grahabhūtapiśāchādipīḍā naśyatyasaṃśayam ।
bālagrahādipīḍāyāḥ śāntirbhavati kīrtanāt ॥ 2॥

mārikādimahārōgē paṭhatāṃ saukhyadaṃ nṛṇām ।
vyavahārē cha jayadaṃ śatrubādhānivārakam ॥ 3॥

dampatyōḥ kalahē prāptē mithaḥ prēmābhivardhakam ।
āyurārōgyadaṃ puṃsāṃ sarvasampatpradāyakam ॥ 4॥

vidyābhivardhakaṃ nityaṃ paṭhatāmarthasādhakam ।
śubhadaṃ śubhakāryēṣu paṭhatāṃ śṛṇutāmapi ॥ 5॥

yaḥ pūjayati durgāṃ tāṃ durgānāmasahasrakaiḥ ।
puṣpaiḥ kuṅkumasammiśraiḥ sa tu yatkāṅkṣatē hṛdi ॥ 6॥

tatsarvaṃ samavāpnōti nāsti nāstyatra saṃśayaḥ ।
yanmukhē dhriyatē nityaṃ durgānāmasahasrakam ॥ 7॥

kiṃ tasyētaramantraughaiḥ kāryaṃ dhanyatamasya hi ।
durgānāmasahasrasya pustakaṃ yadgṛhē bhavēt ॥ 8॥

na tatra grahabhūtādibādhā syānmaṅgalāspadē ।
tadgṛhaṃ puṇyadaṃ kṣētraṃ dēvīsānnidhyakārakam ॥ 9॥

ētasya stōtramukhyasya pāṭhakaḥ śrēṣṭhamantravit ।
dēvatāyāḥ prasādēna sarvapūjyaḥ sukhī bhavēt ॥ 10॥

ityētannagarājēna kīrtitaṃ munisattama ।
guhyādguhyataraṃ stōtraṃ tvayi snēhāt prakīrtitam ॥ 11॥

bhaktāya śraddhadhānāya kēvalaṃ kīrtyatāmidam ।
hṛdi dhāraya nityaṃ tvaṃ dēvyanugrahasādhakam ॥ 12॥ ॥

iti śrīskāndapurāṇē skandanāradasaṃvādē durgāsahasranāmastōtraṃ sampūrṇam ॥

 

Conclusion

The Durga Sahasranamam stands as a powerful tool to deepen one's spiritual journey and seek the Divine Mother's blessings. This ancient hymn offers a profound way to explore the many aspects of Goddess Durga, providing devotees with a path to inner peace, protection, and prosperity. By reciting these thousand names with dedication and sincerity, practitioners can tap into the transformative energy of the Divine Mother, potentially bringing positive changes to their lives.

For those looking to enhance their devotional practice, consistent recitation of the Durga Sahasranamam can be a meaningful addition to their spiritual routine. The benefits of this sacred text extend beyond personal growth, potentially influencing various aspects of life including health, wealth, and overall well-being. To dive deeper into Durga worship and participate in Durga Pujas, consider visiting the Radha Krishna Temple Navratri page. Remember, the journey of devotion is personal, and the Durga Sahasranamam offers a beautiful way to connect with the Divine, regardless of one's spiritual background.

FAQs

  1. What are the advantages of reciting the Durga Sahasranam?

Reciting the Durga Sahasranam can bring everlasting peace, prosperity, and power. It aids in achieving life's four main objectives and liberates the reciter from sins and the cycle of rebirth.

  1. What benefits does chanting the Durga mantra in English offer?

Chanting the Durga mantra in English is believed to provide protection, enhance mental well-being, and offer physical health benefits. It also helps to clear the mind, improve focus, and eliminate negative energies.

  1. How can one please Maa Durga using simple offerings?

Offering cloves, which are believed to be favored by Goddess Durga, along with roses for nine days can be beneficial. Additionally, lighting a mustard oil lamp in a Hanuman Temple and placing cloves in the oil while praying can help fulfill your wishes.

  1. What are the benefits of chanting the 108 names of Durga?

Chanting the 108 names of Maa Durga helps remove life's obstacles, bringing strength and courage. It enables one to face challenges more easily and instills fearlessness. Devotees often feel immediate positive effects after reciting these names.